तांत्रोक्त भैरव कवच-Tantrokt Bhairav Kawach

Posted on Posted in Bhairav Sadhna


ॐ सहस्त्रारे महाचक्रे कर्पूरधवले गुरुः |

पातु मां बटुको देवो भैरवः सर्वकर्मसु ||१||

पूर्वस्यामसितांगो मां दिशि रक्षतु सर्वदा |

आग्नेयां च रुरुः पातु दक्षिणे चण्ड भैरवः ||२||

नैॠत्यां क्रोधनः पातु उन्मत्तः पातु पश्चिमे |

वायव्यां मां कपाली च नित्यं पायात् सुरेश्वरः||३||

भीषणो भैरवः पातु उत्तरास्यां तु सर्वदा |

संहार भैरवः पायादीशान्यां च महेश्वरः ||४||

ऊर्ध्वं पातु विधाता च पाताले नन्दको विभुः |

सद्योजातस्तु मां पायात् सर्वतो देवसेवितः||५||

रामदेवो वनान्ते च वने घोरस्तथावतु |

जले तत्पुरुषः पातु स्थले ईशान एव च ||६||

डाकिनी पुत्रकः पातु पुत्रान् में सर्वतः प्रभुः |

हाकिनी पुत्रकः पातु दारास्तु लाकिनी सुतः||७||

पातु शाकिनिका पुत्रः सैन्यं वै कालभैरवः |

मालिनी पुत्रकः पातु पशूनश्वान् गंजास्तथा ||८||

महाकालोऽवतु क्षेत्रं श्रियं मे सर्वतो गिरा |

वाद्यम् वाद्यप्रियः पातु भैरवो नित्यसम्पदा||९||

 

यह  भैरव कवच भगवान भैरव की क्रपा प्राप्त करने का और अपने शरीर की सुरक्षा ,अपने घर की सुरक्षा ,भूत ,प्रेत से सुरक्षा करने का अमोघ अस्त्र है | आप इस कवच का प्रतिदिन 11 बार पाठ करें और परिणाम स्वयं देख लें |