गौरी गणेश पूजन – Gauri Ganesh Poojan

Posted on Posted in Ganapati Sadhna


पूजा में जो वस्तु विद्यमान न हो उसके लिये मनसा परकल्प्य समर्पयामि कहें। जैसे, आभूषण के लिये आभूषणं मनसा परिकल्प्य समर्पयामि ।

हाथ में अक्षत् लेकर ध्यान करें — 

भगवान् गणेश का ध्यान — 

गजाननं भूतगणादिसेवितं कपित्थजम्बूफलचारूभक्षणम्।
उमासुतं शोकविनाशकारकं नमामि विघ्नेश्वरपादपंकजम् ।।

भगवती गौरी का ध्यान —  

नमो देव्यै महादेव्यै शिवायै सततं नम: ।
नम: प्रकृत्यै भद्रायै नियता:प्रणता:स्म ताम् ।।
श्रीगणेशाम्बिकाभ्यां नम:, ध्यानं समर्पयामि ।

भगवान् गणेश का आवाहन —  

ऊँ गणानां त्वा गणपति गुं हवामहे प्रियाणांत्वा प्रियपतिं गुं हवामहे निधीनां त्वा निधिपति गुं हवामहे वसो मम आहमजानि गर्भधमात्वमजासि गर्भधम ।। एह्येहि हेरम्ब महेशपुत्र समस्तविघ्नौघविनाशदक्ष।
मांङल्यपूजाप्रथमप्रधान गृहाण पूजां भगवन् नमस्त ।।
ऊँ भूभुर्व:स्व:सिद्धिबुद्धिसहिताय गणपतये नम:,गणपतिमावाहयामि,स्थापयामि, पूजयामि च।

हाथके अक्षत गणेशजी पर चढ़ा दें । फिर अक्षत लेकर गणेशजी की दाहिनी ओर गौरीजी का आवाहन करें ।

भगवती गौरीका आवाहन — 

ऊँ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वक: सुभद्रिकां काम्पील वासिनीम ।।
हेमाद्रितनयां देवीं वरदां शंकरप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।।
ऊँ भूर्भुव: स्व: गौर्यै नम:, गौरीमावाहयामि, स्थापयामि, पूजयामि च ।

प्रतिष्ठा — 

ऊँ मनो जूतिर्जुषतामाज्यस्य बृहस्पतिर्यज्ञमिमं तनोत्वरिष्टं यज्ञं समिमं दधातु ।

विश्वे देवास इह मादयन्तामो 3 म्प्रतिष्ठ ।।

अस्यै प्राण: प्रतिष्ठन्तु अस्यै प्राणा: क्षरन्तु च ।

अस्यै देवत्वमर्चायै मामहेति च कश्चन ।।

गणेशाम्बिके । सुप्रतिष्ठिते वरदे भवेताम् ।

प्रतिष्ठापूर्वकम् आसनार्थे अक्षतान् समर्पयामि गणेशाम्बिकाभ्यां नम:।
(आसन के लिये अक्षत समर्पित करें)।  

पाद्य, अध्र्य, आचमनीय, स्नानीय, पुनराचमनीय .:
ऊँ देवस्य त्वा सवितु: प्रसवे श्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम् ।।
एतानि पाद्याघ्र्याचमनीयस्नानीयपुनराचमनीयानि समर्पयामि गणेशम्बिकाभ्यां नम: ।

(इतना कहकर जल चढ़ा दें)।

दुग्धस्नान —  

ऊँ पय: पृथिव्यां पय ओषधीषु पयो दिव्यन्तरिक्षे पयो धा:।
पयस्वती:प्रदिश:सन्तु मह्यम् ।।
कामधेनुसमुद्भूतं सर्वेषां जीवनं परम् । पावनं यज्ञहेतुश्च पय: स्नानार्थमर्पितम् ।।
ऊँ भूर्भुव: स्व गणेशाम्बिकाभ्यां नम:, पय:स्नानं समर्पयामि । (दूध से स्नान कराये)

दधिस्नान —  

ऊँ दधिक्राव्णो अकारिषं जिष्णोरश्वस्य वाजिन:। सुरभि नो मुखा करत्प्रण आयूँषि तारिषत् ।।
पयसस्तु समुद्धूतं मधुराम्लं शशिप्रभम् ।,दध्यानीतं मया देव स्नानार्थं प्रतिगृह्यताम् ।।
ऊँ भूर्भुस्व: स्व: गणेशाम्बिकाभ्यां नम:, दधिस्नानं समर्पयामि । (दधि से स्नान कराये)।

घृतस्नान — 

ऊँ घृतं मिमिक्षे घृतमस्य योनिर्घृते श्रितो घृतम्वस्य धाम ।
अनुष्वधमा वह मादयस्व स्वाहाकृतं वृषभ वक्षि हव्यम् ।।
नवनीतमुत्पन्नं सर्वसंतोषकारकम् । घृतं तुभ्यं प्रदास्यामि स्नानार्थं प्रतिगृह्यताम्।।
ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:, घृतंस्नानं समर्पयामि । (घृत से स्नान कराये)

मधुस्नान — 

ऊँ मधु वाता ऋतायते मधु क्षरन्ति सिन्धव:। माध्वीर्न: सन्त्वोषधी:।।
मधु नक्तमुतोषसो मधुमत्पर्थिवँ रज:। मधु द्यौरस्तु न: पिता ।। पुष्परेणुसमुद्धूतं सुस्वादु मधुरं मधु ।

तेज: पुष्टिकरं दिव्यं स्नानार्थं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, मधुस्नानं समर्पयामि । (मधु से स्नान कराये।)

शर्करास्नान — 

ऊँ अपाँ रसमुद्वयसँ सूर्ये सन्तँ समाहितम्।
अपाँ रसस्य यो रसस्तं वो गृहाम्युत्तममुपयामगृहीतोसीन्द्राय त्वा जुष्टं गृहाम्येष ते योनिरिन्द्राय त्वा जुष्टततमम् ।।
इक्षुरससमुद्धूतां शर्करां पुष्टिदां शुभाम् ।

मलापहारिकां दिव्यां स्नानार्थं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, शर्करास्नानं समर्पयामि । (शर्करा से स्नान कराये)।

पंचामृतस्नान — 

ऊँ पञ्चनद्य: सरस्वतीमपि यन्ति सस्त्रोतस:। सरस्वती तु पञधा सो देशे भवत्सरित् ।। पञ्चामृतं मयानीतं पयो दधि घृतं मधु। शर्करया समायुक्तं स्नानार्थं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, पञ्चमृतस्नानं समर्पयामि (पञ्चामृत से स्नान कराये)

गन्धोदकस्नान —  

ऊँ अँ शुना ते अँ शु: पृच्यतां परूषा परू: । गन्धस्ते सोमवतु मदाय रसो अच्युत: ।। मलयाचलसम्भूतचन्दनेन विनि:सृतम् । इदं गन्धोदकस्नानं कुङकुमाक्तं च गृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, गन्धोदकस्नानं समर्पयामि । (गन्धोदक से स्नान कराये)

शुद्धोदकस्नान — 

ऊँ शुद्धवाल: सर्वशुद्धवालो मणिवालस्त अश्विना: श्येत: श्येताक्षो रूणस्ते रूद्राय पशुपतये कर्णा यामा अवलिप्ता रौद्रा नभोरूपा: पार्जन्या:।। गंगा च यमुना चैव गोदावरी सरस्वती । नर्मदा सिन्धुकावेरी स्नानार्थं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, शुद्धोदकस्नानं समर्पयामि ।
(आचमन के लिए जल दें)

वस्त्र —  

ऊँ सुवासा:परिवीत आगात् स उ श्रेयान भवति जायमान:।
तंधीरास:कवय उन्नयन्ति स्वाध्यो 3 मनसा देवयन्त: ।।
शीतवातोष्णसंत्राणं लज्जायां रक्षणं परम् ।
देहालंकरणं वस्त्रमत: शान्तिं प्रयच्छ मे ।।
ऊँ भूर्भुव:स्व: गणेशाम्बिकाभ्यां नम:,वस्त्रं समर्पयामि। (वस्त्र समर्पित करें ।)

आचमन — 

वस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमन के लिये जल दे ।)

उपवस्त्र — 

ऊँ सुजातो ज्योतिषा सह शर्म वरूथमासदत्स्व:। वासो अग्रे विश्वरूपँ सं व्ययस्व विभावसो ।। यस्याभावेन शास्त्रोक्तं कर्म किञ्चिन्न सिध्यति । उपवस्त्रं प्रयच्छामि सर्वकर्मोपकारकम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, उपवस्त्रं (उपवस्त्राभावे रक्तसूत्रम् समर्पयामि)। (उपवस्त्र समर्पित करें।)

आचमन — 

उपवस्त्रान्ते आचमनीयं जलं समर्पयामि। (आचमनके लिये जल दे ।)

यज्ञोपवीत — 

ऊँ यज्ञोपवीतं परमं पवित्रं प्रजापतेर्यत्सहजं पुरस्तात् ।
आयुष्यमग्रयं प्रतिमुञ्च शुभ्रं यज्ञोपवीतं बलमस्तु तेज:।।
यज्ञोपवीतमसि यज्ञस्य त्वा यज्ञोपवीतेनोपनह्यामि।
नवभिस्तन्तुर्भिर्युक्तं त्रिगुणं देवतायम् ।
उपवीतं मया दतं गृहाण परमेश्वर ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, यज्ञोपवीतं समर्पयामि ।
(यज्ञोपवीत समर्पित करे ।)

आचमन —

यज्ञोपवीतान्ते आचमनीयं जलं समर्पयामि। (आचमन के लिये जल दें )

चन्दन —  

ऊँ त्वां गन्धर्वा अखनँस्त्वामिन्द्रस्यत्वां बृहस्पति:।
त्वामोषधे सोमो राजा विद्वान यक्ष्मादमुच्यत ।।
श्रीखण्डं चन्दनं दिव्यं गन्धाढयं सुमनोहरम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, चन्दनानुलेपनं समर्पयामि ।(चन्दन अर्पित करें)

अक्षत —  

ऊँ अक्षन्नमीमदन्त ह्यव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजान्विन्द्र ते हरी ।। अक्षताश्च सुरश्रेष्ठ कुङमाक्ता:सुशोभिता:। मया निवेदिता भक्त्या गृहाण परमेश्वर ।।
ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:अक्षतान् समर्पयामि। (अक्षत चढाएं)

पुष्पमाला —  

ऊँ ओषधी:प्रति मोदध्वं पुष्पवती: प्रसूवरी:।
अश्वा इव सजित्वरीर्वीरूध:पारयिष्णव: ।।
माल्यादीनि सुगन्धीनि मालत्यादीनि वै प्रभो ।
मयाहृतानि पुष्पाणि पूजार्थं प्रतिगृह्यताम् ।। ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:, पुष्पमालां समर्पयामि।(पुष्पमाला समर्पित करें।)

दूर्वा-  

ऊँ काण्डात्काण्डात्प्ररोहन्ती परूष: परूषस्परि।
एवा नो दूर्वे प्र तनु सहस्त्रेण शतेन च ।।
दूर्वांकुरान सुहरितानमृतान् मङलप्रदान। आनीतांस्तव पूजार्थं गृहाण गणनायक।।
ऊँ भूभऱ्ुव: स्व: गणेशाम्बिकाभ्यां नम:, दूर्वांकुरान समर्पयामि ।(दूर्वांकुर चढ़ाये)

सिन्दूर – 

ऊँ सिन्धोरिव प्राध्वने शूघनासो वातप्रमिय: पतयन्ति यह्वा:।
घृतस्य धारा अरूषो न वाजी काष्ठा भिन्दन्नूर्मिभि:पिन्वमान:।।
सिन्दूरं शोभनं रक्तं सौभ्याग्यं सुखवर्धनम् ।
शुभदं कामदं चैव सिन्दूरं प्रतिगृह्यताम् ।।
ऊँ भूभुर्व:स्व:गणेशाम्बिकाभ्यां नम:, सिन्दूरं समर्पयामि ।(सिंन्दूर अर्पित करें।)

अबीर-गुलाल आदि नाना परिमल द्रव्य – 

ऊँ अहिरिव भोगै:पर्येति बाहुं ज्याया हेतिं परिबाधमान:।
हस्तघ्रो विश्वा वायुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वत:।।
अबीरं च गुलाल चं हरिद्रादिसमन्वितम् । नाना परिमल द्रव्यं गृहाण परमेश्वर ।
ऊँ भूर्भुव: स्व:गणेशाम्बकाभ्यां नम:,नानापरिमलद्रव्याणि समर्पयामि।
(अबीर आदि चढ़ाये)

सुगन्धिद्रव्य-  

ऊँ अहिरिव भोगै:पर्येति बाहुं ज्याया हेतिं परिबाधमान:।
हस्तघ्रो विश्वा वायुनानि विद्वान् पुमान् पुमा सं परि पातु विश्वत:।।
दिव्यगन्धसमायुक्तं महापरिमलाद्धुतम। गन्धद्रव्यमिदं भक्त्या दत्तं वै परिगृह्यताम् ।।
ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:, सुगन्धिद्रव्यं समर्पयामि ।
(सुगन्धित द्रव्य अर्पण करें ।)

धूप —  

ऊँ धूरसि धूर्व धूर्वन्तं धूर्व तं यो स्मान् धूर्वति तं धूर्व यं वयं धूर्वाम:।
देवानामसि वह्नितमँ सस्नितमं प्रप्रितमं जुष्टतमं देवहूतमम् ।।
वनस्पतिरसोद्धूतो गन्धाढयो गन्ध उत्तम:आघ्रेय:सर्वदेवानां धूपोयं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, धूपमाघ्रापयामि । (धूप दिखाएँ)

दीप —  

ऊँ अग्रिज्र्योति ज्र्योतिरग्रि:स्वाहा,सूर्यो ज्योति ज्योर्ति:सूर्य:स्वाहा।
अग्निर्वर्चो ज्योतिर्वर्च: स्वाहा सूर्यो वर्चो ज्योतिर्वर्च स्वाहा।।
ज्योति:सूर्य:सूर्यो ज्योति:स्वाहा ।।
साज्यं च वर्तिसंयुक्तं वह्निना योजितं मया।
दीपं गृहाण देवेश त्रैलोक्य तिमिरापहम्।।
भक्त्या दीपं प्रयच्छामि देवाय परमात्मने ।
त्राहि मां निरयाद् घोराद् दीपज्योतिर्नमोस्तु ते ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, दीपं दर्शयामि ।(दीप दिखाएँ)

हस्तप्रक्षालन —
ऊँ ह्षीकेशाय नम: कहकर हाथ धो लें ।

नैवेद्य —
नैवेद्य को प्रोक्षित कर गन्ध-पुष्प से आच्छादित करें ।

 तरनन्तर जल से चतुष्कोण घेरा लगाकर भगवान के आगे रखे ।

ऊँ नाभ्या आसीदन्तरिक्षँ शीष्र्णो द्यौ: समवर्तत ।
पद्भ्यां भूमिर्दिश:श्रोत्रान्स्थ्ता लोकाँ अकल्पयन् ।।
ऊँ अमृतोपस्तरणमसि स्वाहा । ऊँ प्राणाय स्वाहा । ऊँ अपानाय स्वाहा । ऊँ समानाय स्वाहा। ऊँ उदानाय स्वाहा । ऊँ व्यानाय स्वाहा। ऊँ अमृतापिधानमसि स्वाहा । शर्कराखण्डखाद्यानि दधिक्षीरघृतानि च । आहारं भक्ष्यभोज्यं च नैवेद्यं प्रतिगृहाह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, नैवेद्यं निवेदयामि।

(नैवेद्य निवेदित करें।)

नैवेद्यान्ते आचमनीयं जलं समर्पयामि ।

(जल समर्पित करें।)

ऋतुफल — 

ऊँ या:फलिनीर्या अफला अपुष्पा याश्च पुष्पिणी:।
बृहस्पतिप्रसूतास्ता नो मुंचन्त्वँ हस:।।
इदं फलं मया देव स्थापितं पुरतस्तव ।
तेन मे सफलावाप्तिर्भवेज्जन्मनि जन्मनि।
ऊँ भूर्भुव: स्व:गणेशाम्बिकाभ्यां नम:,ऋतुफलानि समर्पयामि।(ऋतुफल अर्पित करें।)

फलान्ते आचमनीयं जलं समर्पयामि ।

(आचमनीय जल अर्पित करें।)

उत्तरापोशन —

उत्तरापोशनार्थे जलं समर्पयामि। गणेशाम्बिकाभ्यां नम:। (जल दें।)

करोद्वर्तन —  

ऊँ अं शुना ते अं  शु:पृच्यतां परूषा परू:।
गन्धस्ते सोममवतु मदाय रसो अच्युत:।।
चन्दनं मलयोद्धूतं कस्तूर्यादिसमन्वितम् ।
करोद्वर्तनकं देव गृहाण परमेश्वर ।।
ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:,करोद्वर्तनकं चन्दनं समर्पयामि ।

(मलयचंदन समर्पित करें।)

ताम्बूल–  

ऊँ यत्पुरूषेंण हविषा देवा यज्ञमतन्वत ।
वसन्तोस्यासीदाज्यं ग्रीष्म इध्म:शरद्धवि:।
पूगीफलं महद्दिव्यं नागवल्लीदलैर्युतम्। एलादिचूर्णसंयुक्तं ताम्बूलं प्रतिगृह्यताम् ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:,मुखवासार्थम् एलालवंग पुगीफलसहितं ताम्बूलं समर्पयामि ।

 (इलायची,लौंग-सुपारी के साथ ताम्बूल अर्पित करें।)

दक्षिणा —  

ऊँ हिरण्यगर्भ:समवर्तताग्रे भूतस्य जात:पतिरेक आसीत्।
स दाधार पृथिवीं द्यामुतेमां कस्मै देवाय हविषा विधेम ।।
हिरण्यगर्भगर्भस्थं हेमबीजं विभावसो:। अनन्तपुण्यफलदमत:शान्तिं प्रयच्छ मे ।।
ऊँ भूर्भुव:स्व:गणेशाम्बिकाभ्यां नम:,कृताया:पूजाया:सादु्रण्यार्थे द्रव्यदक्षिणां समर्पयामि ।
(द्रव्य दक्षिणा समर्पित करें।)

आरती — 

ऊँ इदं हवि:प्रजननं मे अस्तु दशवीरँ सर्वगणमं स्वस्तये ।
आत्मसनि प्रजासनि पशुसनि लोकसन्यभयसनि।
अग्रि: प्रजां बहुलां मे करोत्वन्नं पयो रेतो अस्मासु धत्त ।।
ऊँ आ रात्रि पर्थिवं रज: पितुरप्रायि धामभि:।
दिव:सदाँ सि बृहती वि तिष्ठस आ त्वेषं वर्तते तम:।।
कदलीगर्भसम्भूतं कर्पूरं तु प्रदीपितम् ।
आरार्तिकमहं कुर्वे पश्य से वरदो भव ।।
ऊँ भूर्भुव: स्व: गणेशाम्बिकाभ्यां नम:, आरार्तिकं समर्पयामि।

(कर्पूरकी आरती करे, आरतीके बाद जल गिरा दे।)

पुष्पान्जलि — 

ऊँ यज्ञेन यज्ञमयजन्त देवास्तानि धर्माणि प्रथमान्यासन् ।
ते ह नाकं महिमान: सचन्त यत्र पूर्वे साध्या: सन्ति देवा: ।।

ऊँ गणानां त्वा गणपतिं हवामहे, प्रियांणा त्वां प्रियपतिं हवामहे, निधीनां त्वां निधिपतिं हवामहे,

वसो मम, आहमजानि गर्भधमा त्वमजासि गर्भधम ।।
ऊँ अम्बे अम्बिके अम्बालिके न मा नयति कश्चन ।
ससस्त्यश्वक: सुभद्रिकां काम्पील वासिनीम ।।
हेमाद्रितनयां देवीं वरदां शंकरप्रियाम् ।
लम्बोदरस्य जननीं गौरीमावाहयाम्यहम् ।।
नानासुगन्धिपुष्पाणि यथाकालोद्भवानि च ।

 

प्रार्थना –

ॐ विघ्नेश्वराये वरदाये सुरप्रियाये,

लम्बोदराये सकलाये जगद्धिताये |

नागाननाये श्रुति यज्ञ विभूषिताये,

गौरीसुताय गणनाथ नमो नमस्ते ||

नमस्ते ब्रह्मरुपाय विष्णु रूपये ते नमः |

नमस्ते रुद्ररूपाये करिरूपाये ते नमः ||